(1)
Samsara-davanala-lidha-loka
Tranaya karunya-ghanaghanatvam
Praptasya kalyana-gunarnavasya
Vande guroh sri-caranaravindam
(2)
Mahaprabhoh kirtana-nritya-gita
Vaditra-madyan-manaso rasena
Romanca-kampasru-taranga-bhajo
Vande guroh sri-caranaravindom
(3)
Sri-vigraharadhana-nitya-nana
Sringha-tan-mandira-marjanadau
Yuktasya bhaktams ca niyunjata ’pi
Vande guroh sri-caranaravindam
(4)
Catur-vidha-sri-bhagavat-prasada
Svadv-anna-triptan hari-bhakta-sanghan
Kritvaiva triptim bhajatah sadaiva
Vande guroh sri-caranaravindom
(5)
Sri-radhika-madhavayor apara
Madhurya-lila guna-rupa-namnam
Prati-kshanasvadana-lolupasya
Vande guroh sri-caranaravindam
(6)
Nikunja-yuno rati-keli-siddhyai
Ya yalibhir yuktir apekshaniya
Tatrati-dakshyad ati-vallabhasya
Vande guroh sri-caranaravindam
(7)
Sakshad-dharitvena samasta sastrair
Uktas tatha bhavyata eva sadnhih
Kintu prabhor yah priya eva tasya
Vande guroh sri-caranaravindam
(8)
Yasya prasadad bhagavat prasado
Yasyaprasadan na gatih kuto ‘pi
Dhyayan stuvams tasya yasas tri-sandhyam
Vande guroh sri-caranaravindam